Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] luptasya 1 luptayoh 3 luptayor 1 lupte 10 lupyante 1 lupyate 14 lupyeta 1 | Frequency [« »] 10 laghu 10 lakarah 10 lupi 10 lupte 10 lyut 10 madra 10 mantrah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances lupte |
Ps, chap., par.
1 1, 1, 19 | īd-ūtau saptamī-ity eva lupte 'rtha-grahaṇād bhavet /~ 2 1, 1, 45 | ucyate /~lumatā śabdena lupte pratyaye yad-aṅgaṃ, tasya 3 4, 1, 10 | catasraḥ /~ṣaṭsañjñānāmante lupte ṭābutpattiḥ kasmān na syat /~ 4 6, 1, 112| lūnīyati, lūnīyateḥ kvipi lupte, lūnyur āgcchati /~lūnyuḥ 5 6, 1, 197| cañcāḥ ity atra yañi kani ca lupte na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 6, 1, 198| prāptir bādhyate /~lumatā 'pi lupte pratyayalakṣaṇam atra+iṣyate, 7 7, 1, 73 | svaro vai śrūyamāṇe 'pi lupte kiṃ na bhaviṣyati /~rāyātvaṃ 8 7, 2, 67 | eva pratyayotpatter ākāre lupte iḍāgamasya nimittaṃ vihataṃ 9 7, 3, 76 | eṣa doṣaḥ /~lumatāśabdena lupte ya daṅgaṃ tasya kārye sa 10 8, 2, 69 | etat - ahnor avidhau lumatā lupte pratyayalakṣaṇaṃ na bhavati