Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] laghor 2 laghoranantaryam 1 laghos 1 laghu 10 laghuh 3 laghuni 4 laghupadha 2 | Frequency [« »] 10 kundam 10 kutah 10 l 10 laghu 10 lakarah 10 lupi 10 lupte | Jayaditya & Vamana Kasikavrtti IntraText - Concordances laghu |
Ps, chap., par.
1 1, 1, 5 | parimr̥jantu, parimārjantu /~laghu-upadha-guṇasya apy-atra 2 1, 1, 6 | vr̥ddhir iṭo na saṃbhavati iti laghu-upadha-guṇasya-atra pratiṣedhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 1, 4, 1 | iti /~vakṣyati - hrasvaṃ laghu (*1,4.10), bhidi, chidi - 4 1, 4, 10 | hrasvaṃ laghu || PS_1,4.10 ||~ _____START 5 1, 4, 10 | acīkarat /~ajīharat /~laghu-pradeśāḥ - puganta-laghu- 6 1, 4, 10 | laghu-pradeśāḥ - puganta-laghu-upadhasya ca ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 3, 2, 126| śvatthaḥ /~yad utplavate tal laghu /~yan niṣīdati tad guru /~ 8 5, 1, 131| ig-antāś ca laghu-pūrvāt || PS_5,1.131 ||~ _____ 9 6, 4, 155| paṭiṣṭhaḥ /~paṭimā /~paṭīyān /~laghu - laghiṣṭhaḥ /~laghimā /~ 10 8, 2, 18 | vāraḥ /~mūlam, mūram /~laghu, raghu /~asuraḥ, asulaḥ /~