Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] kutaditvamanasi 1 kutaditvamanasiti 1 kutaditvat 1 kutah 10 kutaja 1 kutapa 1 kutapasausrutah 1 | Frequency [« »] 10 ktantena 10 kunda 10 kundam 10 kutah 10 l 10 laghu 10 lakarah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances kutah |
Ps, chap., par.
1 1, 4, 57 | nahi /~jātu /~katham /~kutaḥ /~kutra /~ava /~anu /~hāhau /~ 2 1, 4, 93 | bhavataḥ /~kuto 'dhyāgacchati /~kutaḥ paryāgacchati /~gaty-upasarga- 3 4, 3, 104| vyavahitāḥ śaiṣyaśiṣyāḥ /~kutaḥ ? kalāpikhāṇḍāyana-grahaṇāt /~ 4 5, 1, 131| vayavo 'sya iti laghupūrvaḥ /~kutaḥ punar asau laghuḥ pūrvaḥ /~ 5 5, 3, 1 | 5,3.7) /~tataḥ /~yataḥ /~kutaḥ /~tasilādīnāṃ vibhaktitve 6 5, 3, 1 | vikalpena tasilādayo bhavanti, kutaḥ , kasmāt, kutra, kasmin 7 5, 3, 2 | dvyādiparyudāsaḥ kriyate /~kutaḥ , kutra /~yataḥ, yatra /~ 8 5, 3, 7 | tasil pratyayo bhavati /~kutaḥ /~yataḥ /~tataḥ /~bahutaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 7, 2, 104| ity ayam ādeśo bhavati /~kutaḥ /~kutra /~kuha /~tihoḥ iti 10 8, 2, 83 | pratyabhivādaḥ eva na asti, kutaḥ plutaḥ /~tathā hy uktam -