Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
kundalatah 1
kundalaya 1
kundalini 1
kundam 10
kundama 1
kundamitah 1
kundani 8
Frequency    [«  »]
10 ksatriyah
10 ktantena
10 kunda
10 kundam
10 kutah
10 l
10 laghu
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

kundam

   Ps, chap., par.
1 Ref | bhyāṃ dve (*8,4.46) iti /~kuṇḍaṃ rathena, vanaṃ rathena ity 2 Ref | savarṇo 'sti iti na bhaviṣyati kuṇḍaṃ rathena, vanaṃ rathena ity 3 1, 2, 45 | ḍitthaḥ /~kapitthaḥ /~kuṇḍam /~pīṭham /~arthavat iti 4 2, 3, 46 | grahaṇaṃ kim ? kumārī, vr̥kṣaḥ, kuṇḍam ity atra api yathā syat /~ 5 5, 4, 131| ādeśo bhavati samāsāntaḥ /~kuṇḍam iva ūdhaḥ asyāḥ kuṇdodhnī /~ 6 6, 2, 136| kuṇḍaṃ vanam || PS_6,2.136 ||~ _____ 7 6, 2, 136| kuṇḍasādr̥śyena vane vartate /~kuṇḍam ity etat uttarapadaṃ vanavāci 8 7, 1, 24 | ity ayam ādeśo bhavati /~kuṇḍaṃ tiṣṭhati /~kuṇḍaṃ paśya /~ 9 7, 1, 24 | bhavati /~kuṇḍaṃ tiṣṭhati /~kuṇḍaṃ paśya /~pīṭham /~makāraḥ 10 8, 3, 23 | ādeśo bhavati hali parataḥ /~kuṇḍaṃ hasati /~vanaṃ hasati /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL