Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] kundalatah 1 kundalaya 1 kundalini 1 kundam 10 kundama 1 kundamitah 1 kundani 8 | Frequency [« »] 10 ksatriyah 10 ktantena 10 kunda 10 kundam 10 kutah 10 l 10 laghu | Jayaditya & Vamana Kasikavrtti IntraText - Concordances kundam |
Ps, chap., par.
1 Ref | bhyāṃ dve (*8,4.46) iti /~kuṇḍaṃ rathena, vanaṃ rathena ity 2 Ref | savarṇo 'sti iti na bhaviṣyati kuṇḍaṃ rathena, vanaṃ rathena ity 3 1, 2, 45 | ḍitthaḥ /~kapitthaḥ /~kuṇḍam /~pīṭham /~arthavat iti 4 2, 3, 46 | grahaṇaṃ kim ? kumārī, vr̥kṣaḥ, kuṇḍam ity atra api yathā syat /~ 5 5, 4, 131| ādeśo bhavati samāsāntaḥ /~kuṇḍam iva ūdhaḥ asyāḥ sā kuṇdodhnī /~ 6 6, 2, 136| kuṇḍaṃ vanam || PS_6,2.136 ||~ _____ 7 6, 2, 136| kuṇḍasādr̥śyena vane vartate /~kuṇḍam ity etat uttarapadaṃ vanavāci 8 7, 1, 24 | ity ayam ādeśo bhavati /~kuṇḍaṃ tiṣṭhati /~kuṇḍaṃ paśya /~ 9 7, 1, 24 | bhavati /~kuṇḍaṃ tiṣṭhati /~kuṇḍaṃ paśya /~pīṭham /~makāraḥ 10 8, 3, 23 | ādeśo bhavati hali parataḥ /~kuṇḍaṃ hasati /~vanaṃ hasati /~