Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] kuñcikato 1 kuñcikaya 2 kuñcikayainam 2 kunda 10 kundakrrtah 1 kundala 2 kundalahiranyam 2 | Frequency [« »] 10 krrsna 10 ksatriyah 10 ktantena 10 kunda 10 kundam 10 kutah 10 l | Jayaditya & Vamana Kasikavrtti IntraText - Concordances kunda |
Ps, chap., par.
1 1, 4, 11 | akṣaraṃ gurusañjñaṃ bhavati /~kuṇḍā /~huṇḍā /~śikṣā bhikṣā /~ 2 2, 1, 59 | śreṇīkr̥tāḥ /~śreṇi /~eka /~pūga /~kuṇḍa /~rāśi /~viśikha /~nicaya /~ 3 3, 1, 130| nipātyete kratāv abhidheye /~kuṇḍa-śabde tr̥tīyānta upapade 4 3, 3, 103| bhavati /~ktino 'pavādaḥ /~kuṇḍā /~huṇḍā /~īhā /~ūhā /~guroḥ 5 4, 1, 41 | jānapada-kuṇḍa-goṇa-sthala-bhāja-nāga-kāla- 6 4, 1, 42 | kuṇḍī bhavati, amatraṃ cet /~kuṇḍā 'nyā /~goṇī bhavati, āvapanaṃ 7 6, 1, 69 | he nadi /~he vadhu /~he kuṇḍa /~kuṇḍaśabdāt ato 'm (*7, 8 7, 1, 58 | kuṇḍitum /~kuṇḍitavyam /~kuṇḍā /~huḍi - huṇḍitā /~huṇḍitum /~ 9 7, 1, 58 | dhātūpadeśāvasthāyām eva nugāmamo bhavati kuṇḍā, guṇḍā iti, guroś ca halaḥ (* 10 8, 3, 23 | hasati /~vanaṃ hasati /~kuṇḍa yāti /~vanaṃ yāti /~hali