Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
kuñcikato 1
kuñcikaya 2
kuñcikayainam 2
kunda 10
kundakrrtah 1
kundala 2
kundalahiranyam 2
Frequency    [«  »]
10 krrsna
10 ksatriyah
10 ktantena
10 kunda
10 kundam
10 kutah
10 l
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

kunda

   Ps, chap., par.
1 1, 4, 11 | akṣaraṃ gurusañjñaṃ bhavati /~kuṇḍā /~huṇḍā /~śikṣā bhikṣā /~ 2 2, 1, 59 | śreṇīkr̥tāḥ /~śreṇi /~eka /~pūga /~kuṇḍa /~rāśi /~viśikha /~nicaya /~ 3 3, 1, 130| nipātyete kratāv abhidheye /~kuṇḍa-śabde tr̥tīyānta upapade 4 3, 3, 103| bhavati /~ktino 'pavādaḥ /~kuṇḍā /~huṇḍā /~īhā /~ūhā /~guroḥ 5 4, 1, 41 | jānapada-kuṇḍa-goṇa-sthala-bhāja-nāga-kāla- 6 4, 1, 42 | kuṇḍī bhavati, amatraṃ cet /~kuṇḍā 'nyā /~goṇī bhavati, āvapanaṃ 7 6, 1, 69 | he nadi /~he vadhu /~he kuṇḍa /~kuṇḍaśabdāt ato 'm (*7, 8 7, 1, 58 | kuṇḍitum /~kuṇḍitavyam /~kuṇḍā /~huḍi - huṇḍitā /~huṇḍitum /~ 9 7, 1, 58 | dhātūpadeśāvasthāyām eva nugāmamo bhavati kuṇḍā, guṇḍā iti, guroś ca halaḥ (* 10 8, 3, 23 | hasati /~vanaṃ hasati /~kuṇḍa yāti /~vanaṃ yāti /~hali


IntraText® (V89) Copyright 1996-2007 EuloTech SRL