Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] ktantat 2 ktantayor 1 ktante 6 ktantena 10 ktapratyaya 1 ktapratyaye 2 ktapratyayo 2 | Frequency [« »] 10 kriyayam 10 krrsna 10 ksatriyah 10 ktantena 10 kunda 10 kundam 10 kutah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances ktantena |
Ps, chap., par.
1 2, 1, 25| svayam ity etat subantaṃ ktāntena saha samasyate, tatpuruṣaś 2 2, 1, 26| khaṭvā-śabdo dvitīyāntaḥ ktāntena saha kṣepe gamyamāne samasyate, 3 2, 1, 27| sambandhaḥ /~tat subantaṃ ktantena saha samasyate, tatpuruṣaś 4 2, 1, 28| kālavācinaḥ śabdāḥ dvitīyāntāḥ ktāntena saha samasyante vibhāṣa, 5 2, 1, 39| kr̥cchra-śabdaś ca pañcamyantāḥ ktāntena saha samasyante, tatpuruṣaś 6 2, 1, 45| rātryavayavāś ca saptamyantāḥ ktāntena saha samasyante, tatpuruṣaś 7 2, 1, 46| tatra ity etat saptamyantaṃ ktāntena saha samasyate, tatpuruṣaś 8 2, 1, 47| kṣepe gamyamāne saptamyantaṃ ktāntena saha samasyate, tatpuruṣaś 9 2, 1, 48| kṣepe gamyamāne /~ye ca atra ktāntena saha samāsāḥ, teṣāṃ pūrvena+ 10 2, 1, 60| viśiṣṭam, tena nañviśiṣṭena ktāntena samānādhikaraṇena saha anañ