Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vastrakamyati 1 vastraknopam 1 vastrakriti 1 vastram 16 vastramantaram 1 vastranam 1 vastrani 2 | Frequency [« »] 16 tuk 16 uttarapadani 16 vacibhyah 16 vastram 16 vrrddhau 16 vrrksam 16 vyavadhanam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vastram |
Ps, chap., par.
1 1, 2, 69 | ca br̥hatikā, śuklam ca vastraṃ, tadidaṃ śuklam /~tāni imāni 2 1, 3, 75 | saṃyacchate /~bhāram udyacchate /~vastram āyacchate /~āṅ-pūrvād akarmakāt 3 3, 1, 90 | pādaḥ svayam eva /~rajyati vastraṃ svayam eva /~prācāṃ grahaṇaṃ 4 3, 1, 90 | pādaḥ svayam eva /~rarañje vastraṃ svayam eva /~koṣiṣīṣṭa pādaḥ 5 3, 1, 90 | pādaḥ svayam eva /~raṅkṣīṣṭa vastraṃ svayam eva /~koṣiṣyate pādaḥ 6 3, 1, 90 | pādaḥ svayam eva /~raṅkṣyate vastraṃ svayam eva /~akoṣi pādaḥ 7 3, 1, 90 | pādaḥ svayam eva /~arañji vastraṃ svayam eva //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 3, 2, 149| akarmakāt ity eva, vasitā vastram //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 9 4, 2, 1 | bhavati /~kaṣāyeṇa raktaṃ vastram kāṣāyam /~māñjiṣṭham /~kausumbham /~ 10 4, 2, 1 | kim ? devadattena raktaṃ vastram /~kathaṃ kāṣāyau gardabhasya 11 4, 2, 2 | pavādaḥ /~lākṣayā raktaṃ vastram lākṣikam /~raucanikam /~ 12 4, 2, 2 | vaktavyaḥ /~nīlyā raktaṃ nīlaṃ vastram /~pītāt kan vaktavyaḥ /~ 13 4, 3, 42 | kośe sambhūtaṃ kauśeyaṃ vastram /~rūḍhir eṣā, tena krimau 14 5, 2, 32 | kathaṃ nibiḍāḥ keśāḥ, nibiḍaṃ vastram ? upamānād bhaviṣyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 15 6, 2, 127| samāse ādyudāttaṃ bhavati /~vastraṃ cīram iva vastracīram /~ 16 8, 1, 28 | nīlam utpalam /~śuklaṃ vastram /~atiṅaḥ iti kim ? bhavati