Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] kridanayoh 1 kridanuvrrttir 1 kridati 1 kridayam 10 krido 1 kridrr 1 krimau 1 | Frequency [« »] 10 ki 10 kimah 10 kimo 10 kridayam 10 kriyayam 10 krrsna 10 ksatriyah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances kridayam |
Ps, chap., par.
1 1, 3, 83| START JKv_1,3.83:~ ramu krīḍāyam /~anudāttettvad ātmanepade 2 2, 2, 17| nityaṃ samāso vidhīyate /~kriḍāyāṃ jīvikāyāṃ ca nityaṃ ṣaṣṭhī 3 4, 2, 57| tad asyāṃ praharaṇam iti krīḍāyāṃ ṇaḥ || PS_4,2.57 ||~ _____ 4 4, 2, 57| daṇḍaḥ praharaṇam asyāṃ krīḍāyāṃ dāṇḍā /~mauṣṭā /~praharaṇam 5 4, 2, 57| kim ? mālā bhūṣaṇam asyāṃ krīḍāyām /~krīḍāyām iti kim ? khaṅgaḥ 6 4, 2, 57| bhūṣaṇam asyāṃ krīḍāyām /~krīḍāyām iti kim ? khaṅgaḥ praharaṇam 7 4, 2, 58| dvayam api prakr̥tam eva ? krīḍāyām ity anena tatsambaddham, 8 6, 2, 74| prācāṃ krīḍāyāṃ || PS_6,2.74 ||~ _____START 9 6, 2, 74| jīvaputrapracāyikā /~iyam udīcāṃ krīḍā /~krīḍāyām iti kim ? tavapuṣpapracāyikā /~ 10 6, 3, 71| bhavati /~śyenapāto 'syāṃ krīḍāyām śyainampātā /~tailampātā /~