Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] khyunas 1 khyuni 1 khyunnadi 1 ki 10 kicca 1 kid 18 kidarbha 1 | Frequency [« »] 10 karna 10 karsapanam 10 katha 10 ki 10 kimah 10 kimo 10 kridayam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances ki |
Ps, chap., par.
1 3, 2, 171| ād-r̥-gama-hana-janaḥ ki-kinau liṭ ca || PS_3,2.171 ||~ _____ 2 3, 2, 171| chandasi viṣaye tacchīlādiṣu ki-kinau pratayau bhavataḥ /~ 3 3, 2, 171| bādhana-arthaṃ kittvam /~ki-kināv utsargaś chandasi 4 3, 2, 171| dhañkr̥ñsr̥janigaminamibhyaḥ ki-kinau vaktavyau /~didhiḥ /~ 5 3, 2, 171| sahivahicalipatibhyo yaṅ-antebhyaḥ ki-kinau vaktavyau /~dīrgho ' 6 6, 1, 21 | cāyaḥ kī || PS_6,1.21 ||~ _____START 7 6, 1, 21 | etasya dhātoḥ yagi parataḥ kī ity ayam ādeśo bhavati /~ 8 6, 1, 35 | cāyaḥ kī || PS_6,1.35 ||~ _____START 9 6, 1, 35 | chandasi viṣaye bahulaṃ kī ity ayam ādeśo bhavati /~ 10 6, 3, 90 | idaṃ kim ity etayor īś kī ity etau yathāsaṅkhyam ādeśau