Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] karsapanad 3 karsapanadayas 1 karsapanah 1 karsapanam 10 karsapanasah 1 karsapanasahasrabhyam 1 karsapanasambandhino 1 | Frequency [« »] 10 karakah 10 karmanah 10 karna 10 karsapanam 10 katha 10 ki 10 kimah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances karsapanam |
Ps, chap., par.
1 1, 2, 21 | ādikarmaṇoḥ iti kim? rucitaṃ kārṣāpaṇaṃ dadāti /~seṭ ity eva /~prabhukta 2 1, 4, 77 | upayamane iti kim ? haste kr̥tvā kārṣāpanaṃ gataḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 1, 4, 87 | khāryaṃ droṇaḥ /~upa niṣke kārṣāpaṇam /~hīne - upa śākaṭāyanaṃ 4 2, 3, 9 | khāryaṃ droṇaḥ /~upa niṣke kārṣāpaṇam /~yasya ca+īśvaravacanam 5 4, 3, 153| hāṭako niṣkaḥ /~hāṭakaṃ kārṣāpaṇam /~jātarūpam /~tāpanīyam /~ 6 5, 2, 120| rūpyaḥ kedāraḥ /~rūpyaṃ kārṣāpaṇam /~praśastaṃ rūpam asya asti 7 5, 4, 43 | ekavacanāt khalv api - kārṣāpaṇaṃ kārṣāpaṇaṃ dadāti karṣāpaṇaśaḥ /~ 8 5, 4, 43 | ekavacanāt khalv api - kārṣāpaṇaṃ kārṣāpaṇaṃ dadāti karṣāpaṇaśaḥ /~māṣaśaḥ /~ 9 5, 4, 43 | iti kim ? dvau dadāti /~kārṣāpaṇam dadāti /~kārakāt ity eva, 10 6, 3, 55 | r̥caḥ iti kim ? pādaśaḥ kārṣāpaṇaṃ dadāti iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~