Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] kantas 1 kantau 3 kantesvanideka 1 kantha 10 kanthady 1 kanthah 2 kanthakam 1 | Frequency [« »] 10 jrr 10 kalo 10 kambalah 10 kantha 10 kapratyayo 10 karakah 10 karmanah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances kantha |
Ps, chap., par.
1 1, 2, 30 | svarasya mr̥dutā snigdhatā, kaṇṭha-vivarasya urutā mahattā /~ 2 2, 4, 20 | 4.20:~ sañjñāyāṃ viṣaye kanthā-anatas tatpuruṣo napuṃsaka- 3 2, 4, 20 | napuṃsaka-liṅgo bhavati, sā cet kanthā uśīnaresu bhavati /~sauśamikantham /~ 4 4, 2, 102| START JKv_4,2.102:~ kanthā-śabdāt ṭhak pratyayo bhavati 5 4, 2, 103| kanthāyāḥ ity eva /~varṇau yā kanthā tasyā vuk pratyayo bhavati 6 4, 2, 103| tadviṣayārtha-vācinaḥ kanthā-śabdādayaṃ pratyayaḥ /~tathā 7 4, 2, 142| kanthā-palada-nagara-grāma-hrada- 8 6, 2, 114| kaṇṭha-pr̥ṣtha-grīvā-jaṅghaṃ ca || 9 6, 2, 114| START JKv_6,2.114:~ kaṇṭha pr̥ṣṭha grīvā jaṅghā ity 10 6, 2, 124| kanthā ca || PS_6,2.124 ||~ _____