Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] kalka 3 kalma 1 kalmasi 1 kalo 10 kalopapada 1 kalpa 3 kalpab 1 | Frequency [« »] 10 jñapakat 10 jñapana 10 jrr 10 kalo 10 kambalah 10 kantha 10 kapratyayo | Jayaditya & Vamana Kasikavrtti IntraText - Concordances kalo |
Ps, chap., par.
1 1, 2, 27 | nirdeśaḥ /~u ū ū3 ity evaṃ kālo aj yathā-kramaṃ hrasva-dīrgha- 2 2, 2, 24 | vaktavyaḥ /~kaṇṭhe sthitaḥ kālo 'sya kaṇṭhekalaḥ /~urasilomā /~ 3 3, 3, 167| tumun pratyayo bhavati /~kālo bhoktum /~velā bhoktum /~ 4 3, 3, 167| kasmān na bhavati,~ [#290]~ kālo bhojanasya ? vāsarūpena 5 3, 3, 168| bhavati /~tumuno 'pavādaḥ /~kālo yad bhuñjīta bhavān /~samyo 6 4, 2, 3 | punar nakṣatreṇa puṣyādinā kālo yujyate ? puṣyādi-samīpasthe 7 5, 1, 108| iti nivr̥ttam /~prakarṣeṇa kālo viśeṣyate /~prakarṣe vartamānāt 8 5, 1, 108| bhavati /~prakr̥ṣṭo dīrghaḥ kālo 'sya kālikamr̥ṇam /~kālikaṃ 9 5, 2, 81 | bhidheye kan pratyayo bhavati /~kālo devas ādiḥ /~prayojanaṃ 10 6, 3, 12 | uttarapade 'lug bhavati /~kaṇṭhe kālo 'sya kaṇṭhekālaḥ /~urasilomā /~