Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] jñapakascuradinij 1 jñapakat 10 jñapako 1 jñapana 10 jñapanarthah 1 jñapanartham 6 jñapane 1 | Frequency [« »] 10 hrasvam 10 jiva 10 jñapakat 10 jñapana 10 jrr 10 kalo 10 kambalah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances jñapana |
Ps, chap., par.
1 2, 4, 66 | eva, teṣāṃ punar grahaṇaṃ jñāpana-artham anyatra prāg grahaṇe 2 3, 1, 29 | r̥tiyante /~īyaṅ-vacanaṃ jñāpana-arthaṃ, dhātu-vihitānāṃ 3 3, 2, 146| ṇvulaiva siddha vuñ-vidhānaṃ jñāpana-arthaṃ, tācchīlikeṣu vā ' 4 3, 2, 150| grahaṇaṃ sakarmaka-artham iha /~jñāpana-arthaṃ ca padi-grahaṇam 5 3, 2, 150| bhavedeva, kim anena vidhānena ? jñāpana-arthaṃ punar vidhīyate /~ 6 3, 3, 19 | pratiṣedhe 'pi samāso 'sti iti jñāpana-artham, ād-eca upadeśe ' 7 3, 4, 19 | kr̥tātvasya ayaṃ nirdeśaḥ kr̥to jñāpana-arthaḥ, nānubaṅghakr̥tamanejantatvam 8 3, 4, 103| siddhe yāsuṭo ṅid-vacanaṃ jñāpana-artham, lakārāśrayaṅittvam 9 4, 1, 41 | iti ṣittvād eva siddhe jñāpana-arthaṃ vacanam, anityaḥ 10 5, 1, 9 | kr̥taḥ prakr̥ti-parimāṇa-jñāpana-artham /~tena+uttarapada-