Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] jñapakan 1 jñapakartham 4 jñapakascuradinij 1 jñapakat 10 jñapako 1 jñapana 10 jñapanarthah 1 | Frequency [« »] 10 hita 10 hrasvam 10 jiva 10 jñapakat 10 jñapana 10 jrr 10 kalo | Jayaditya & Vamana Kasikavrtti IntraText - Concordances jñapakat |
Ps, chap., par.
1 2, 2, 1 | anyatarasyāṃ ṅau (*6,3.110) iti jñāpakāt sarvaṇaikadeśa-śabdena ahnaḥ 2 3, 3, 90 | praccheḥ asamprasāraṇaṃ jñāpakāt praśne ca āsanna-kāle (* 3 3, 3, 95 | saṅgītiḥ /~prapītiḥ /~iti jñāpakāt nātyantāya bādhā bhavati 4 4, 1, 20 | kanīna ca (*4,1.116) iti jñāpakāt /~uttānaśayā, lohitapādikā 5 5, 2, 51 | saṅkhyā /~tasya asmād eva jñāpakāt ḍaṭ pratyayo vijñāyate /~ 6 5, 2, 57 | bhavanti, tebhyo 'smād eva jñāpakāt ḍaṭ pratyayo vijñāyate /~ 7 5, 3, 106| samāsaś ca ayam asmād eva jñāpakāt, na hy asya aparaṃ sakṣaṇam 8 5, 4, 38 | śaturvasuḥ (*7,2.36) ity ata eva jñāpakāt pākṣiko vasvādeśaḥ /~anyatarasyāṃgrahaṇaṃ 9 6, 2, 170| na bhavaty eva asmād eva jñāpakāt /~pratyudāharaṇeṣu pūrvapadaprakr̥tisvaro 10 7, 3, 88 | guṇapratiṣedhaḥ kasmān na bhavati ? jñāpakāt, yad ayaṃ bobhūtu iti guṇābhāvārthe