Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
jitvarivad 1
jitya 2
jityo 1
jiva 10
jivadeva 1
jivagraham 1
jivaka 1
Frequency    [«  »]
10 heh
10 hita
10 hrasvam
10 jiva
10 jñapakat
10 jñapana
10 jrr
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

jiva

   Ps, chap., par.
1 2, 3, 54| jīvantamānando naraṃ varṣaśatād api /~jīva putraka maivaṃ tapaḥ 2 3, 4, 36| ity eva /~samūla akr̥ta jīva ity eteṣu śabdeṣu karmasu 3 3, 4, 43| kartor jīva-puruṣayor naśi-vahoḥ || 4 3, 4, 43| START JKv_3,4.43:~ jīva-puruṣayoḥ kartr̥-vācinor 5 4, 2, 80| śvan /~arjuna /~ajira /~jīva /~sutaṅgamādiḥ /~pragadinnādibhyaḥ 6 5, 2, 97| gaḍu /~maṇi /~nābhi /~jīva /~niṣpāva /~pāṃsu /~saktu /~ 7 7, 1, 35| jīvatāt tvam /~jīvatu bhavān /~jīva tvam /~ṅitkaraṇam guṇavr̥ddhipratiṣedhārtham 8 7, 4, 3 | bhrāja-bhāsa-bhāṣa-dīpa-jīva-mīla-pīḍām anyatarasyām || 9 7, 4, 3 | bhrāja bhāsa bhāṣa dīpa jīva mīla pīḍa ity eteṣām aṅgānāṃ 10 7, 4, 3 | dīpa - adīdipat, adidīpat /~jīva - ajījivat, ajijīvat /~mīla -


IntraText® (V89) Copyright 1996-2007 EuloTech SRL