Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] jitvarivad 1 jitya 2 jityo 1 jiva 10 jivadeva 1 jivagraham 1 jivaka 1 | Frequency [« »] 10 heh 10 hita 10 hrasvam 10 jiva 10 jñapakat 10 jñapana 10 jrr | Jayaditya & Vamana Kasikavrtti IntraText - Concordances jiva |
Ps, chap., par.
1 2, 3, 54| jīvantamānando naraṃ varṣaśatād api /~jīva putraka mā maivaṃ tapaḥ 2 3, 4, 36| ity eva /~samūla akr̥ta jīva ity eteṣu śabdeṣu karmasu 3 3, 4, 43| kartor jīva-puruṣayor naśi-vahoḥ || 4 3, 4, 43| START JKv_3,4.43:~ jīva-puruṣayoḥ kartr̥-vācinor 5 4, 2, 80| śvan /~arjuna /~ajira /~jīva /~sutaṅgamādiḥ /~pragadinnādibhyaḥ 6 5, 2, 97| gaḍu /~maṇi /~nābhi /~jīva /~niṣpāva /~pāṃsu /~saktu /~ 7 7, 1, 35| jīvatāt tvam /~jīvatu bhavān /~jīva tvam /~ṅitkaraṇam guṇavr̥ddhipratiṣedhārtham 8 7, 4, 3 | bhrāja-bhāsa-bhāṣa-dīpa-jīva-mīla-pīḍām anyatarasyām || 9 7, 4, 3 | bhrāja bhāsa bhāṣa dīpa jīva mīla pīḍa ity eteṣām aṅgānāṃ 10 7, 4, 3 | dīpa - adīdipat, adidīpat /~jīva - ajījivat, ajijīvat /~mīla -