Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] hrasvaksipraksudrasabdah 1 hrasval 1 hrasvalaksano 2 hrasvam 10 hrasvanadyapo 1 hrasvantac 1 hrasvantad 2 | Frequency [« »] 10 haladeh 10 heh 10 hita 10 hrasvam 10 jiva 10 jñapakat 10 jñapana | Jayaditya & Vamana Kasikavrtti IntraText - Concordances hrasvam |
Ps, chap., par.
1 Ref | rapraḥ (*1,1.51) ityakāreṇa /~hrasvam avarṇa prayoge saṃvr̥tam /~ 2 1, 2, 32| tasya-ādita udāttam ardha-hrasvam || PS_1,2.32 ||~ _____START 3 1, 2, 32| tasya svaritasya ādāv ardha-hrasvam udāttam, pariśiṣṭam anudāttam /~ 4 1, 2, 32| pariśiṣṭam anudāttam /~ardha-hrasvam iti ca ardhamātra-upalakṣyate /~ 5 1, 4, 1 | bhavati iti /~vakṣyati - hrasvaṃ laghu (*1,4.10), bhidi, 6 1, 4, 7 | varjayitvā /~kaś ca śeṣaḥ ? hrasvam ivarṇa-uvarṇa-antaṃ yan 7 1, 4, 10| hrasvaṃ laghu || PS_1,4.10 ||~ _____ 8 1, 4, 10| laghusañjñā vidhīyate /~hrasvam akṣaraṃ laghusañjñaṃ bhavati /~ 9 1, 4, 11| START JKv_1,4.11:~ hrasvam iti vartate /~pūrveṇa laghusañjñāyāṃ 10 1, 4, 11| vidhīyate /~saṃyoge prato hrasvam akṣaraṃ gurusañjñaṃ bhavati /~