Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] hisabdayuktam 1 hisvau 2 hisyante 1 hita 10 hitah 6 hitaih 1 hitam 35 | Frequency [« »] 10 gurum 10 haladeh 10 heh 10 hita 10 hrasvam 10 jiva 10 jñapakat | Jayaditya & Vamana Kasikavrtti IntraText - Concordances hita |
Ps, chap., par.
1 2, 1, 1 | caturthī tadartha-artha-vali-hita-sukha-rakṣitaiḥ (*2,1.36) - 2 2, 1, 36 | caturthī tadartha-artha-bali-hita-sukha-rakṣitaiḥ || PS_2, 3 2, 1, 36 | tadartham /~tadartha artha bali hita sukha rakṣita ity etaiḥ 4 2, 1, 36 | kuberabaliḥ /~mahārājabaliḥ /~hita - gohitam /~aśvahitam /~ 5 2, 3, 73 | bhadra kuśala sukha artha hita ity etair yoge caturthī 6 4, 4, 122| haviṣyā haviṣyam /~haviṣe hitā haviṣyāḥ, tāsāṃ praśaṃsnaṃ 7 5, 1, 7 | samuccaya-arthaḥ /~rathāya hitā rathyā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 8 6, 2, 155| guṇapratiṣedhe sampādy-arha-hita-alamarthās taddhitāḥ || 9 6, 2, 155| JKv_6,2.155:~ sampādi arha hita alam ity evam arthā ye taddhitāḥ 10 6, 2, 155| chaidikaḥ acchaidikaḥ /~hita - vatsebhyo hitaḥ vatsīyaḥ,