Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
hbavati 6
he 104
he3 2
heh 10
hehaya 1
hehedrrptah 1
heimanam 1
Frequency    [«  »]
10 grr
10 gurum
10 haladeh
10 heh
10 hita
10 hrasvam
10 jiva
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

heh

   Ps, chap., par.
1 2, 3, 68 | idam eṣāṃ śayitam /~idam heḥ sr̥ptam /~idaṃ vanakaperyātam /~ 2 6, 4, 22 | anunāsika lope jabhāve ca ato heḥ (*6,4.105) iti luk prāpnoti, 3 6, 4, 101| jhalantebhyas ca+uttarasya halādeḥ heḥ sthāne dhirādeśo bhavati /~ 4 6, 4, 101| kim ? krīṇīhi /~prīṇīhi /~heḥ iti kim ? juhutām /~hali 5 6, 4, 102| vr̥ ity etebhya uttarasya heḥ dhirādeśo havati chandasi 6 6, 4, 105| ato heḥ || PS_6,4.105 ||~ _____ 7 6, 4, 105| akārāntād aṅgād uttarasya heḥ lug bhavati /~paca /~paṭha /~ 8 8, 2, 93 | vibhāṣā pr̥ṣṭaprativacane heḥ || PS_8,2.93 ||~ _____START 9 8, 2, 93 | pr̥ṣṭaprativacane vibhāṣā heḥ pluto bhavati /~akārṣīḥ 10 8, 2, 93 | kim ? kaṭaṃ kariṣyati hi /~heḥ iti kim ? karomi nanu //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL