Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] hbavati 6 he 104 he3 2 heh 10 hehaya 1 hehedrrptah 1 heimanam 1 | Frequency [« »] 10 grr 10 gurum 10 haladeh 10 heh 10 hita 10 hrasvam 10 jiva | Jayaditya & Vamana Kasikavrtti IntraText - Concordances heh |
Ps, chap., par.
1 2, 3, 68 | idam eṣāṃ śayitam /~idam heḥ sr̥ptam /~idaṃ vanakaperyātam /~ 2 6, 4, 22 | anunāsika lope jabhāve ca ato heḥ (*6,4.105) iti luk prāpnoti, 3 6, 4, 101| jhalantebhyas ca+uttarasya halādeḥ heḥ sthāne dhirādeśo bhavati /~ 4 6, 4, 101| kim ? krīṇīhi /~prīṇīhi /~heḥ iti kim ? juhutām /~hali 5 6, 4, 102| vr̥ ity etebhya uttarasya heḥ dhirādeśo havati chandasi 6 6, 4, 105| ato heḥ || PS_6,4.105 ||~ _____ 7 6, 4, 105| akārāntād aṅgād uttarasya heḥ lug bhavati /~paca /~paṭha /~ 8 8, 2, 93 | vibhāṣā pr̥ṣṭaprativacane heḥ || PS_8,2.93 ||~ _____START 9 8, 2, 93 | pr̥ṣṭaprativacane vibhāṣā heḥ pluto bhavati /~akārṣīḥ 10 8, 2, 93 | kim ? kaṭaṃ kariṣyati hi /~heḥ iti kim ? karomi nanu //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~