Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] haladanttad 1 haladau 14 haladav 2 haladeh 10 halader 9 haladerlaghoh 1 haladigrahanasamarthyan 1 | Frequency [« »] 10 granthe 10 grr 10 gurum 10 haladeh 10 heh 10 hita 10 hrasvam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances haladeh |
Ps, chap., par.
1 1, 2, 26 | vartitvā, vivartiṣate /~halādeḥ iti kim ? eṣitva, eṣiṣiṣti /~ 2 3, 1, 22 | kim ? bhr̥śaṃ jāgarti /~halādeḥ iti kim ? bhr̥śamīkṣate /~ 3 3, 2, 149| anudātta-itaś ca halādeḥ || PS_3,2.149 ||~ _____ 4 3, 2, 149| anudāttetaḥ iti kim ? bhavitā /~haladeḥ iti kim ? edhitā /~ādi-grahanaṃ 5 6, 4, 101| jhalantebhyas ca+uttarasya halādeḥ heḥ sthāne dhirādeśo bhavati /~ 6 6, 4, 161| paṭiṣṭhaḥ s /~paṭimā /~paṭīyān /~halādeḥ iti kim ? r̥jiṣṭhaḥ /~r̥jimā /~ 7 7, 3, 93 | vrū ity etasmād uttarasya halādeḥ pitaḥ sārvadhātukasya īḍāgamo 8 7, 3, 94 | 7,3.94:~ yaṅaḥ uttarasya halādeḥ pitaḥ sārvadhātukasya īḍāgamo 9 7, 3, 94 | varvarti, carkarti cakram /~halādeḥ pitaḥ sārvadhātukasya yaṅantād 10 7, 3, 98 | parasya sārvadhātukasya halādeḥ apr̥ktasya īḍāgamo bhavati /~