Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] grivasu 1 grivayam 2 gro 3 grr 10 grrbhaya 1 grrdhi 3 grrdhnuh 1 | Frequency [« »] 10 ganta 10 gauri 10 granthe 10 grr 10 gurum 10 haladeh 10 heh | Jayaditya & Vamana Kasikavrtti IntraText - Concordances grr |
Ps, chap., par.
1 1, 3, 51| START JKv_1,3.51:~ gr̥̄ nigaraṇe iti tudādau paṭhyate, 2 1, 3, 51| tasya+idaṃ grahaṇam /~na tu gr̥̄ śabde iti kryādipaṭhitasya /~ 3 3, 1, 24| cara-japa-jabha-daha-daśa-gr̥̄bhyo bhāva-garhāyām || PS_ 4 3, 1, 24| cara japa jabha daha daśa gr̥̄ ityetebhyo bhāva-garhāyāṃ 5 3, 3, 29| START JKv_3,3.29:~ gr̥̄ śabde, gr̥̄ nigaraṇe, dvayor 6 3, 3, 29| JKv_3,3.29:~ gr̥̄ śabde, gr̥̄ nigaraṇe, dvayor api grahaṇam /~ 7 3, 3, 29| grahaṇam /~unnyor upapadayoḥ gr̥̄ ity etasmād dhātoḥ ghañ 8 6, 2, 2 | kiriśabdo 'pi kirateḥ kr̥̄gr̥̄śr̥̄pr̥̄kuṭi bhidicchidibhyaś 9 7, 2, 75| bhavati /~kr̥̄ - cikariṣati /~gr̥̄ - jigariṣati /~dr̥ṅ - didariṣate /~ 10 8, 2, 20| START JKv_8,2.20:~ gr̥̄ ity etasya dhātoḥ rephasya