Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] etador 1 etah 7 etaih 8 etair 10 etaj 9 etal 2 etam 3 | Frequency [« »] 10 dvivacanam 10 eke 10 enah 10 etair 10 etesv 10 ganta 10 gauri | Jayaditya & Vamana Kasikavrtti IntraText - Concordances etair |
Ps, chap., par.
1 2, 3, 16| svāhā svadhā alam vaṣaṭ ity etair yoge caturthī vibhaktir 2 2, 3, 29| añcu-uttarapada āc āhi ity etair yoge pañcamī vibhaktir bhavati /~ 3 2, 3, 32| pr̥thak vinā nānā ity etair yoge tr̥tīyā vibhaktir bhavati, 4 2, 3, 39| sākṣin pratibhū prasūta ity etair yoge ṣaṣṭhī-saptamyau vibhaktī 5 2, 3, 73| kuśala sukha artha hita ity etair yoge caturthī vibhaktir 6 5, 4, 5 | abhinnatarakaṃ bhavati, etair hi bahutarakaṃ vyāpyate 7 7, 1, 75| vibhaktir udāttā bhavati /~etair asthyādibhir napuṃsakair 8 8, 1, 30| cet caṇ kaccit yatra ity etair nipātair yuktaṃ tiṅantaṃ 9 8, 1, 39| tu paśya paśyata aha ity etair yuktaṃ tiṅantaṃ nānudāttaṃ 10 8, 4, 2 | 2:~ aṭ ku pu āṅ num ity etair vyavāye 'pi rephaṣākārabhyām