Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] dvivacanabahuvacanantanam 1 dvivacanabahuvacanayor 1 dvivacanabahuvacane 1 dvivacanam 10 dvivacanamatantram 3 dvivacananirdesah 1 dvivacanantayoh 1 | Frequency [« »] 10 dva 10 dvigos 10 dvir 10 dvivacanam 10 eke 10 enah 10 etair | Jayaditya & Vamana Kasikavrtti IntraText - Concordances dvivacanam |
Ps, chap., par.
1 1, 1, 11 | īd-ūd-ed-dvivacanaṃ pragr̥hyam || PS_1,1.11 ||~ _____ 2 1, 1, 11 | īt ūt et ity evam-antaṃ dvivacanaṃ śabda-rūpaṃ pragrhya-sañjñaṃ 3 1, 1, 11 | vr̥kṣāv atra /~plakṣāv atra /~dvivacanam iti kim ? kumāry-atra /~ 4 1, 2, 63 | nakṣatra-dvandve bahuvacanasya dvivacanaṃ nityam || PS_1,2.63 ||~ _____ 5 1, 2, 63 | tatra bahuvacane prāpte dvivacanaṃ vidhīyate /~niṣyapunarvasvoḥ 6 1, 2, 63 | bahuvacana-prasaṅgo nityaṃ dvivacanaṃ bhavati /~uditau tiṣya-punarvasū 7 1, 4, 103| iti ekavacanam /~au iti dvivacanam /~jas iti bahuvacanam /~ 8 5, 3, 57 | dvayor arthayor vacanaṃ dvivacanam vibhaktavyo vibhajyaḥ /~ 9 7, 2, 97 | samāsārthasya tv anyasaṅkhyatvāt dvivacanaṃ bahuvacanaṃ vā bhavati, 10 8, 1, 1 | asiddhatvād akr̥tayor eva tayor dvivacanaṃ prāpnoti, tatra paścād vikalpe