Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dvipurusam 1
dvipurusi 3
dviputrah 1
dvir 10
dviradhite 1
dviran 1
dviratrah 2
Frequency    [«  »]
10 dhiyate
10 dva
10 dvigos
10 dvir
10 dvivacanam
10 eke
10 enah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

dvir

   Ps, chap., par.
1 2, 3, 64| pañca-kr̥tvo 'hno bhuṅkte /~dvir ahno 'dhīte /~kr̥tvo 'rtha- 2 2, 3, 64| bhuṅkte /~adhikaraṇe iti kim ? dvir ahno bhuṅkte /~śeṣe ity 3 2, 3, 64| bhuṅkte /~śeṣe ity eva, dvir ahany adhīte //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 6, 1, 1 | tatra pr̥thag avayavaikāc na dvir ucyate, kiṃ tarhi, samudāyaikāj 5 6, 1, 1 | vidhīyate /~tena sa eva śabdo dvir ucāryate, na ca śabdāntaraṃ 6 6, 1, 3 | vayavabhūtāḥ saṃyogādayo na dvir udyante /~undidiṣati /~aḍḍiḍiṣati /~ [# 7 6, 1, 3 | anantaratvābhāvād dakāro dvir ucyata eva, nakāro na dvir 8 6, 1, 3 | dvir ucyata eva, nakāro na dvir ucyate /~indram icchati 9 6, 3, 68| ca sa bhavati /~am iti hi dvir āvartate /~gāmmanyaḥ /~strīmmanyaḥ, 10 8, 3, 88| anarthake viṣuṣupuḥ supibhūto dvir ucyate //~pūrvatrāsiddhīyamadvirvacane


IntraText® (V89) Copyright 1996-2007 EuloTech SRL