Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] dvipurusam 1 dvipurusi 3 dviputrah 1 dvir 10 dviradhite 1 dviran 1 dviratrah 2 | Frequency [« »] 10 dhiyate 10 dva 10 dvigos 10 dvir 10 dvivacanam 10 eke 10 enah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances dvir |
Ps, chap., par.
1 2, 3, 64| pañca-kr̥tvo 'hno bhuṅkte /~dvir ahno 'dhīte /~kr̥tvo 'rtha- 2 2, 3, 64| bhuṅkte /~adhikaraṇe iti kim ? dvir ahno bhuṅkte /~śeṣe ity 3 2, 3, 64| bhuṅkte /~śeṣe ity eva, dvir ahany adhīte //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 6, 1, 1 | tatra pr̥thag avayavaikāc na dvir ucyate, kiṃ tarhi, samudāyaikāj 5 6, 1, 1 | vidhīyate /~tena sa eva śabdo dvir ucāryate, na ca śabdāntaraṃ 6 6, 1, 3 | vayavabhūtāḥ saṃyogādayo na dvir udyante /~undidiṣati /~aḍḍiḍiṣati /~ [# 7 6, 1, 3 | anantaratvābhāvād dakāro dvir ucyata eva, nakāro na dvir 8 6, 1, 3 | dvir ucyata eva, nakāro na dvir ucyate /~indram icchati 9 6, 3, 68| ca sa bhavati /~am iti hi dvir āvartate /~gāmmanyaḥ /~strīmmanyaḥ, 10 8, 3, 88| anarthake viṣuṣupuḥ supibhūto dvir ucyate //~pūrvatrāsiddhīyamadvirvacane