Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] duvah 1 duvap 4 dv 1 dva 10 dvabham 1 dvabhyam 17 dvacatvarimsat 1 | Frequency [« »] 10 dharmam 10 dhisva 10 dhiyate 10 dva 10 dvigos 10 dvir 10 dvivacanam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances dva |
Ps, chap., par.
1 1, 2, 37| iti vartate /~agaccha iti dva-udāttau /~antyo 'nudattaḥ /~ 2 7, 1, 39| suṣṭutyā iti prāpte /~ā - dvā yantārā /~dvau yantārau 3 7, 3, 47| bhastrā-eṣā-ajā-jñā-dvā-svā nañpūrvāṇām api || PS_ 4 7, 3, 47| jñikā /~ajñakā, ajñikā /~dvā - dvake, dvike /~svā - svakā, 5 8, 2, 1 | utsargalakṣaṇabhāvārthaṃ ca /~asmā uddhara, dvā atra, dvā ānaya, asā ādityaḥ 6 8, 2, 1 | asmā uddhara, dvā atra, dvā ānaya, asā ādityaḥ ity atra 7 8, 3, 18| asā ādityaḥ /~dvāvatra, dvā atra /~dvavānaya, dvā ānaya /~ 8 8, 3, 18| dvāvatra, dvā atra /~dvavānaya, dvā ānaya /~laghuprayatnataratvam 9 8, 3, 19| uddhara, asmāyuddhara /~dvā atra, dvāvatra /~asā ādityaḥ, 10 8, 4, 48| gamyamāne putraśabdasya na dva bhavataḥ /~anaci ca (*8,