Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] dhiya 1 dhiyah 1 dhiyano 1 dhiyate 10 dhiye 1 dhiyita 2 dhiyiya 2 | Frequency [« »] 10 dharayati 10 dharmam 10 dhisva 10 dhiyate 10 dva 10 dvigos 10 dvir | Jayaditya & Vamana Kasikavrtti IntraText - Concordances dhiyate |
Ps, chap., par.
1 3, 3, 93| adhikaraṇe kārake /~jalaṃ dhīyate asmin iti jaladhiḥ /~śaradhiḥ /~ 2 3, 4, 2 | adhīte, imāvadhīyate, ime 'dhīyate /~adhīṣvādhīṣvety eva tvam 3 3, 4, 3 | adhīte, imāv adhīyāte, ime 'dhīyate /~chando 'dhīṣva, vyākaraṇam 4 3, 4, 3 | adhīte, imāv adhīyāte, ime 'dhīyate /~chando 'dhīṣe, vyākaraṇam 5 6, 2, 42| vartate /~oṣadhiḥ /~oṣo dhīyate 'syām iti karmaṇyadhikaraṇe 6 6, 3, 58| vāhanaḥ udavāhanaḥ /~udakaṃ dhīyate 'smin iti udadhiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 6, 4, 46| hali (*6,4.66) /~dīyate /~dhīyate /~ārdhadhātuke iti kim ? 8 6, 4, 66| īkārādeśo bhavati /~dīyate /~dhīyate /~dedīyate /~dedhīyate /~ 9 7, 3, 53| phalepākā it ṭābantamapre 'dhīyate /~ukārāntāvapare dūrepākuḥ 10 8, 2, 13| udanvān /~yasminnudakaṃ dhīyate sa evam ucyate /~udadhāu