Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dhisiya 4
dhiste 1
dhisu 1
dhisva 10
dhitah 7
dhitasamsabdanad 1
dhitavan 1
Frequency    [«  »]
10 devadattat
10 dharayati
10 dharmam
10 dhisva
10 dhiyate
10 dva
10 dvigos
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

dhisva

   Ps, chap., par.
1 2, 4, 33| etasmāc chātrācchanto 'dhīṣva, atho ato vyākaraṇam apy 2 3, 3, 8 | āgantā, atha tvaṃ chando 'dhīṣva, atha tvaṃ vyākaraṇam adhīṣva /~ 3 3, 3, 9 | āgantā, atha tvaṃ chando 'dhīṣva, atha tvaṃ vyākaraṇam adhīṣva //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4 3, 4, 3 | vayam aṭAamaḥ /~chando 'dhīṣva, vyākaraṇam adhīṣva, niruktam 5 3, 4, 3 | ime 'dhīyate /~chando 'dhīṣva, vyākaraṇam adhīdhvam ity 6 3, 4, 3 | yūyam adhīdhve /~chando 'dhīṣva, vyākaraṇam adhīṣva, niruktam 7 7, 4, 45| sudhita-vasudhita-nemadhita-dhiṣva-dhiṣīya ca || PS_7,4.45 ||~ _____ 8 7, 4, 45| sudhita vasudhita nemadhita dhiṣva dhiṣīya ity etāni chandasi 9 7, 4, 45| nemahitā iti prāpte /~dhiṣva iti loṇmadhyamaikavacane 10 7, 4, 45| dvirvacanābhāvaś ca nipātyate /~dhiṣva stomam /~dhatsva iti prāpte /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL