Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dharmadugha 1
dharmadyantat 1
dharmah 11
dharmam 10
dharmamnayayoh 3
dharmamnayayor 1
dharmamnayayoreva 1
Frequency    [«  »]
10 danta
10 devadattat
10 dharayati
10 dharmam
10 dhisva
10 dhiyate
10 dva
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

dharmam

   Ps, chap., par.
1 1, 3, 57| punar aprāpta eva vidhānam /~dharmaṃ jijñāsate /~guruṃ śuśrūṣate /~ 2 1, 3, 58| anujijñāsati /~anoḥ iti kim ? dharmaṃ jijñāsate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 1, 4, 51| phalāni /~bruvi - māṇavakaṃ dharmaṃ brūte /~śāsi - māṇavakaṃ 4 1, 4, 51| brūte /~śāsi - māṇavakaṃ dharmam anuśāsti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 1, 4, 52| buddhiḥ - budhyate māṇavako dharmam, bodhayati māṇavakaṃ dahrmam /~ 6 1, 4, 52| dahrmam /~vetti māṇavako dharmam, vedayati māṇavakaṃ dharmam /~ 7 1, 4, 52| dharmam, vedayati māṇavakaṃ dharmam /~pratyavasānam abhyavahāraḥ /~ 8 4, 4, 41| dharmaṃ carati || PS_4,4.41 ||~ _____ 9 4, 4, 41| caratirāsebāyāṃ nānuṣṭhānamātre /~dharmaṃ carati dhārmikaḥ /~adharmāc 10 4, 4, 91| siddham ? na+etad asti /~dharmaṃ yad anuvartate tad dharmād


IntraText® (V89) Copyright 1996-2007 EuloTech SRL