Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dharayann 1
dharayasi 3
dharayateh 2
dharayati 10
dharayisnavah 1
dharer 1
dhares 1
Frequency    [«  »]
10 cham
10 danta
10 devadattat
10 dharayati
10 dharmam
10 dhisva
10 dhiyate
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

dharayati

   Ps, chap., par.
1 1, 4, 35 | bhavati /~devadattāya śatam dhārayati /~yajñadattāya śataṃ dhārayati /~ 2 1, 4, 35 | dhārayati /~yajñadattāya śataṃ dhārayati /~uttārṇaḥ iti kim ? devadattāya 3 1, 4, 35 | kim ? devadattāya śatam dharayati grāme //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 3, 1, 138| limpaḥ /~vindati ti vindaḥ /~dhārayati iti dhārayaḥ /~pārayati 5 3, 2, 9 | dhāryarthe /~sūtragrahaḥ /~sūtraṃ dhārayati ity arthaḥ /~sūtragrāhaḥ 6 3, 2, 130| kr̥cchreṇa adhīte /~kr̥cchreṇa dharayati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 5, 1, 50 | corayati /~vahaty utkṣipya dhārayati ity arthaḥ /~āvahati utpādayati 8 5, 2, 12 | prakr̥tiḥ /~vijāyate garbhaṃ dhārayati iti pratyayārthaḥ /~garbhadhāraṇena 9 8, 1, 7 | bhavati, upari śiraso ghaṭaṃ dhārayati ? auttarādharyam eva vivakṣitaṃ 10 8, 2, 60 | bhavati /~r̥ṇaṃ dadāti /~r̥ṇaṃ dhārayati /~ādhamarṇye iti kim ? r̥taṃ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL