Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] chakunisv 1 chala 1 chalavac 1 cham 10 chamatrasya 1 chambasabda 1 chambat 1 | Frequency [« »] 10 cara 10 catvaro 10 cauram 10 cham 10 danta 10 devadattat 10 dharayati | Jayaditya & Vamana Kasikavrtti IntraText - Concordances cham |
Ps, chap., par.
1 4, 2, 110| pi punaḥ paṭhyate paraṃ chaṃ (*4,2.114) bādhitum /~aṇgrahaṇaṃ 2 4, 2, 124| artham /~gartottarapadāc chaṃ bādhitvā vuñ eva janapada- 3 4, 3, 11 | aṇo 'pavādaḥ /~vr̥ddhāt tu chaṃ paratvād bādhate /~māsikaḥ /~ 4 4, 3, 75 | viṣaye /~aṇo 'pavādaḥ /~chaṃ tu paratvād bādhate /~śulkaśālāyā 5 4, 3, 77 | viṣaye /~aṇo 'pavādaḥ /~chaṃ tu paratvād bādhate /~vidyā- 6 4, 3, 96 | aṇo 'pavādaḥ /~vr̥ddhāc chaṃ paratvād bādhate /~apūpo 7 4, 3, 99 | aṇo 'pavādaḥ /~vr̥ddhāc chāṃ paratvād bādhate /~glucukāyanirbhaktir 8 4, 3, 104| viṣaye /~aṇo 'pavādaḥ /~chaṃ tu paratvād bādhate /~tatra 9 4, 3, 125| viśaṣaṇayoḥ /~aṇo 'pavādaḥ /~chaṃ tu paratvād bādhate /~vaire 10 4, 3, 126| etasmin viṣaye aṇo 'pavādaḥ /~chaṃ tu pratvād bādhate /~gotrāt