Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
catvarimsator 1
catvarimsatprabhrrtau 2
catvarinbhavah 1
catvaro 10
catyam 1
cau 7
caudam 1
Frequency    [«  »]
10 bhyasah
10 brahmanakule
10 cara
10 catvaro
10 cauram
10 cham
10 danta
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

catvaro

   Ps, chap., par.
1 1, 1, 20 | START JKv_1,1.20:~ -rūpāś catvāro dhātavaḥ, dhā-rūpau ca dvau 2 1, 3, 10 | 1,4.90) /~lakṣaṇādayaś catvāro 'rthāḥ, pratyādayas trayaḥ, 3 3, 1, 82 | START JKv_3,1.82:~ ādyāś catvāro dhātavaḥ sautrāḥ, skuñ āpravaṇe, 4 4, 1, 148| gotrastriyāḥ ity ārabhya catvāro yogās teṣu prathamaḥ kutsana 5 4, 2, 70 | arthaḥ /~tena+uttareṣu /~catvāro 'py arthāḥ sambadhyante //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 6 4, 2, 71 | START JKv_4,2.71:~ catvāro 'rthāḥ anuvartante /~u-varṇāntāt 7 5, 1, 59 | catvārinbhāvaḥ śat ca pratyayaḥ /~catvāro daśataḥ parimāaṇasya catvāriṃśat /~ 8 5, 1, 85 | 5,1.85:~ adhīṣṭa-ādayaś catvāro 'rthā anuvartante /~samā- 9 7, 2, 10 | muktasaṃśayāḥ iti kim ? tantrāntare catvāro 'pare paṭhyante /~sahimuhirihiluhayaḥ /~ 10 8, 2, 37 | parataḥ padānte ca /~atra catvaro baśaḥ sthānino bhaṣādeśāścatvāra


IntraText® (V89) Copyright 1996-2007 EuloTech SRL