Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] bhyaputrah 1 bhyas 2 bhyasad 2 bhyasah 10 bhyasas 1 bhyasasañjño 1 bhyasasya 8 | Frequency [« »] 10 bhoksyate 10 bhrrto 10 bhuvah 10 bhyasah 10 brahmanakule 10 cara 10 catvaro | Jayaditya & Vamana Kasikavrtti IntraText - Concordances bhyasah |
Ps, chap., par.
1 6, 1, 4 | pūrvo 'bhyāsaḥ || PS_6,1.4 ||~ _____START 2 7, 1, 30| yuṣmadasmadbhyām uttarasya bhyasaḥ bhyam ity ayam ādeśo bhavati /~ 3 7, 1, 31| START JKv_7,1.31:~ pañcamyāḥ bhyasaḥ yuṣmadasmadbhyām uttarasya 4 7, 3, 55| pratyaye hanter aṅgasya yo 'bhyāsaḥ tasmād eva+etat kutvam /~ 5 7, 3, 57| pratyaye jeḥ aṅgasya yo 'bhyāsaḥ tasmād uttarasya kavargāadeśo 6 7, 4, 69| 7,4.69:~ iṇo 'ṅgasya yo 'bhyāsaḥ tasya dīrgho bhavati kiti 7 7, 4, 85| anunāsikāntasya aṅgasya yo 'bhyāsaḥ tasya akārāntasya nugāgamo 8 7, 4, 90| r̥dupadhasya aṅgasya yo 'bhyāsaḥ tasya rīgāgamo bhavati yaṅyaṅlukoḥ 9 7, 4, 92| r̥kārāntasya aṅgasya yo 'bhyāsaḥ tasya rugrikau āgamau bhavataḥ 10 7, 4, 93| laghuni dhātvakṣare parato yo 'bhyāsaḥ tasya caṅpare ṇau parataḥ