Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
bhuvadayo 1
bhuvadinam 2
bhuvadisu 1
bhuvah 10
bhuvan 2
bhuvanam 1
bhuvanapatih 2
Frequency    [«  »]
10 bhoksyase
10 bhoksyate
10 bhrrto
10 bhuvah
10 bhyasah
10 brahmanakule
10 cara
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

bhuvah

   Ps, chap., par.
1 1, 4, 31 | bhuvaḥ prabhavaḥ || PS_1,4.31 ||~ _____ 2 3, 2, 45 | āśite bhuvaḥ karaṇa-bhāvayoḥ || PS_3, 3 3, 2, 57 | kartari bhuvaḥ khiṣṇuc-khukañau || PS_3, 4 3, 2, 57 | āḍhyībhavitā /~udāttatvād bhuvaḥ siddham ikārāditvam iṣṇucaḥ /~ 5 3, 2, 179| bhuvaḥ sañjñā-antarayoḥ || PS_3, 6 3, 2, 180| START JKv_3,2.180:~ bhuvaḥ iti vartate /~vi pra sam 7 3, 4, 63 | tūṣṇīmi bhuvaḥ || PS_3,4.63 ||~ _____START 8 4, 1, 47 | hrasvād eva+iyaṃ pañcamī /~bhuvaḥ iti sautro nirdeśaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 6, 2, 160| iṣṇuj - grahaṇe kartari bhuvaḥ khiṣṇuc (*3,2.57) ity asya 10 8, 2, 71 | viśveṣu savaneṣu yajñiyaḥ /~bhuvaḥ ity etad avyavyam antarikṣavāci


IntraText® (V89) Copyright 1996-2007 EuloTech SRL