Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] bhoksyamahe 5 bhoksyante 2 bhoksyase 10 bhoksyate 10 bhoksye 7 bhokta 7 bhoktasmahe 4 | Frequency [« »] 10 bhiksuh 10 bhojam 10 bhoksyase 10 bhoksyate 10 bhrrto 10 bhuvah 10 bhyasah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances bhoksyate |
Ps, chap., par.
1 3, 3, 4 | kim ? yāvad dāsyati tāvad bhokṣyate /~karaṇabhūtayā purā vrajiṣyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 2 3, 3, 5 | bhavati /~kadā bhuṅkte, kadā bhokṣyate, kadā bhoktā /~karhi bhuṅkte, 3 3, 3, 5 | bhoktā /~karhi bhuṅkte, karhi bhokṣyate, karhi bhokṭā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 3, 3, 155| bhuñjīta bhavān, sambhāvayāmi bhokṣyate bhavān /~avakalpayāmi bhuñjīta 5 3, 3, 155| avakalpayāmi bhuñjīta bhavān, bhokṣyate bhavān /~śraddadhe bhuñjīta 6 3, 3, 155| śraddadhe bhuñjīta bhavān, bhokṣyate bhavān /~ayadi iti kim ? 7 7, 2, 105| bhavati /~kva gamiṣyasi /~kva bhokṣyate /~ādeśāntaravacanam orguṇa 8 8, 1, 51 | devadatta grāmam, pitā te odanaṃ bhokṣyate /~ [#897]~ uhyantāṃ devadattena 9 8, 1, 62 | iti kim ? devadattaḥ kveva bhokṣyate /~anavaklr̥ptāvayam evaśabdaḥ /~ 10 8, 1, 62 | anavaklr̥ptāvayam evaśabdaḥ /~na kva cid bhokṣyate ity arthaḥ /~eve cāniyoge