Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
bhoksyamahe 5
bhoksyante 2
bhoksyase 10
bhoksyate 10
bhoksye 7
bhokta 7
bhoktasmahe 4
Frequency    [«  »]
10 bhiksuh
10 bhojam
10 bhoksyase
10 bhoksyate
10 bhrrto
10 bhuvah
10 bhyasah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

bhoksyate

   Ps, chap., par.
1 3, 3, 4 | kim ? yāvad dāsyati tāvad bhokṣyate /~karaṇabhūtayā purā vrajiṣyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 2 3, 3, 5 | bhavati /~kadā bhuṅkte, kadā bhokṣyate, kadā bhoktā /~karhi bhuṅkte, 3 3, 3, 5 | bhoktā /~karhi bhuṅkte, karhi bhokṣyate, karhi bhokṭā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 3, 3, 155| bhuñjīta bhavān, sambhāvayāmi bhokṣyate bhavān /~avakalpayāmi bhuñjīta 5 3, 3, 155| avakalpayāmi bhuñjīta bhavān, bhokṣyate bhavān /~śraddadhe bhuñjīta 6 3, 3, 155| śraddadhe bhuñjīta bhavān, bhokṣyate bhavān /~ayadi iti kim ? 7 7, 2, 105| bhavati /~kva gamiṣyasi /~kva bhokṣyate /~ādeśāntaravacanam orguṇa 8 8, 1, 51 | devadatta grāmam, pitā te odanaṃ bhokṣyate /~ [#897]~ uhyantāṃ devadattena 9 8, 1, 62 | iti kim ? devadattaḥ kveva bhokṣyate /~anavaklr̥ptāvayam evaśabdaḥ /~ 10 8, 1, 62 | anavaklr̥ptāvayam evaśabdaḥ /~na kva cid bhokṣyate ity arthaḥ /~eve cāniyoge


IntraText® (V89) Copyright 1996-2007 EuloTech SRL