Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] bhiksitabhiksih 1 bhiksoh 1 bhiksu 6 bhiksuh 10 bhiksuka 2 bhiksukanikayah 1 bhiksukasya 1 | Frequency [« »] 10 bhavatam 10 bhavet 10 bhavita 10 bhiksuh 10 bhojam 10 bhoksyase 10 bhoksyate | Jayaditya & Vamana Kasikavrtti IntraText - Concordances bhiksuh |
Ps, chap., par.
1 3, 1, 20 | paridhāne vā /~sañcīvarayate bhikṣuḥ /~ṅakāra ātmanepadārthaḥ /~ 2 3, 2, 168| cikīrṣuḥ /~jihīrṣuḥ /~āśaṃsuḥ /~bhikṣuḥ /~āṅaḥ śasi icchāyām ity 3 3, 3, 46 | pātrapragrāheṇa carati bhikṣuḥ piṇḍārthī /~sruvapragrāheṇa 4 4, 2, 15 | śayituṃ vratamasya sthāṇḍilo bhikṣuḥ /~sthāṇḍilo brahmacārī /~ 5 4, 4, 46 | lālāṭikaḥ sevakaḥ /~kaukkuṭiko bhikṣuḥ /~sarvāvayavebhyo lalāṭaṃ 6 4, 4, 73 | nikaṭe vasati naikaṭiko bhikṣuḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 5, 1, 69 | dakṣiṇām arhati dakṣiṇīyo bhikṣuḥ, dakṣiṇyo brāhmaṇaḥ /~dakṣiṇaśabdasya 8 5, 1, 74 | krośaśatādabhigamanam arhati krauśaśatiko bhikṣuḥ /~yaujanaśatika ācāryaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 9 5, 2, 9 | sarvānnāni bhakṣayati sarvānnīno bhikṣuḥ /~ayaḥ pradakṣiṇam, anayaḥ 10 8, 2, 50 | nirvāṇaḥ pradīpaḥ /~nirvāṇaḥ bhikṣuḥ /~avāte iti kim ? nirvātaḥ