Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
bhavisyator 1
bhavisyatta 1
bhavisyatyarthe 1
bhavita 10
bhavitabyam 1
bhavitam 3
bhavitanam 4
Frequency    [«  »]
10 bhavat
10 bhavatam
10 bhavet
10 bhavita
10 bhiksuh
10 bhojam
10 bhoksyase
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

bhavita

   Ps, chap., par.
1 1, 1, 45 | prasaṅge bhūr bhavati /~bhavitā /~bhavitum /~bhavitavyam /~ 2 1, 1, 45 | bhavati /~aster bhūḥ (*2,4.52)-bhavitā /~bhavitum /~bhavitavyam /~ 3 1, 1, 45 | iti tavya-ādayo bhavanti /~bhavitā /~bhavitum /~bhavitavyam /~ 4 1, 1, 45 | aneka-sañjñā-vidhanāc-ca tad-bhāvita-grahaṇam iha vijñāyate /~ 5 2, 4, 52 | ādeśo bhavati ārdhadhātuke /~bhavitā /~bhavitum /~bhavitavyam /~ 6 3, 2, 57 | cvyarthesu ity eva, āḍhyo bhavitā /~acvau ity eva, āḍhyībhavitā /~ 7 3, 2, 149| anudāttetaḥ iti kim ? bhavitā /~haladeḥ iti kim ? edhitā /~ 8 3, 4, 1 | janitā / kr̥taḥ kaṭaḥ śvo bhavitā / bhāvi kr̥tyam āsīt / agniṣṭomayājī 9 3, 4, 1 | iti /~gomān āsīt /~gomān bhavitā /~gāvo vidyante 'sya iti 10 3, 4, 1 | vartamāna-vihito matup, āsīt bhavitā iti sambandhādtīte bhaviṣyati


IntraText® (V89) Copyright 1996-2007 EuloTech SRL