Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
bhavedeva 1
bhavedviniyamyam 1
bhavena 8
bhavet 10
bhavi 14
bhavinah 1
bhavinam 1
Frequency    [«  »]
10 bhaktih
10 bhavat
10 bhavatam
10 bhavet
10 bhavita
10 bhiksuh
10 bhojam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

bhavet

   Ps, chap., par.
1 1, 1, 19 | eva lupte 'rtha-grahaṇād bhavet /~pūrvasya cet savarṇo ' 2 2, 3, 13 | vijñeyā durbhikṣāya sitā bhavet //~hitayoge caturthī vaktavyā /~ 3 3, 1, 127| iti ced dakṣiṇāgnau kr̥taṃ bhavet /~ekayonau tu taṃ vidyād 4 3, 1, 127| vidyād āneyo hy anyathā bhavet //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 3, 1, 150| amuṣyāḥ kriyāyaḥ kartā bhavet ity evam āśāsyate //~iti 6 4, 1, 92 | pi bādhana-arthaṃ kr̥taṃ bhavet /~utsargaḥ śeṣa eva asau 7 6, 1, 134| iti kim ? sa iva vyāghro bhavet /~aci iti vaspaṣṭārtham /~ 8 6, 4, 3 | syāt kr̥te dīrghe na nuṭ bhavet /~vacanād yatra tannāsti 9 7, 2, 107| prakr̥taṃ hi tat //~āpa etvaṃ bhavet tasmin na jhalītyanuvartanāt /~ 10 7, 3, 86 | yadāhāci laṅarthaṃ tatkr̥taṃ bhavet /~knusanor yatkr̥taṃ kittvaṃ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL