Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
bhavasadhanam 2
bhavasadhano 1
bhavasya 4
bhavat 10
bhavata 82
bhavatah 277
bhavatam 10
Frequency    [«  »]
10 bala
10 bali
10 bhaktih
10 bhavat
10 bhavatam
10 bhavet
10 bhavita
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

bhavat

   Ps, chap., par.
1 1, 1, 45 | lope kr̥te tasya sthānivad-bhāvāt ata upadhāyāḥ (*7,2.116) 2 1, 1, 45 | paranimittakaḥ, tasya sthānivad-bhāvāt anaci ca (*8,4.47) iti dha- 3 1, 1, 45 | lope kr̥te tasya sthānivad-bhāvāt eka-aco dve prathamasya (* 4 4, 2, 31 | śabdebhyaḥ yat pratyayo bhavat 'sya devatā ity etasmin 5 4, 2, 50 | śabdebhyaḥ yaḥ pratyaya bhavat tasya samūhaḥ ity etasmin 6 6, 1, 68 | tatra tilopastāvat - abibhar bhavāt /~bhr̥ño laṅi tipi ślau 7 7, 2, 102| tyadādīnāmatvamiṣyate /~iha na bhavati, bhavat - bhavān /~sañjñopasarjanībhūtāḥ 8 8, 2, 37 | prāpte ḍakārasya sthānino 'bhāvāt ḍhakārādeśo na bhavati ? 9 8, 3, 1 | bhavadbhagavadaghavatāmoccāvasya /~chandasi bhāṣāyāṃ ca bhavat bhagavat aghavat ity eteṣāṃ 10 8, 3, 1 | bhāṣāyāṃ ca+idaṃ vacanam /~bhavat - he bhoḥ, he bhavan /~bhagavat -


IntraText® (V89) Copyright 1996-2007 EuloTech SRL