Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
bhakte 1
bhakteh 1
bhakti 3
bhaktih 10
bhaktikah 1
bhaktikarah 1
bhaktir 13
Frequency    [«  »]
10 bahv
10 bala
10 bali
10 bhaktih
10 bhavat
10 bhavatam
10 bhavet
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

bhaktih

   Ps, chap., par.
1 3, 3, 103| ūhā /~guroḥ iti kim ? bhaktiḥ /~halaḥ iti kim ? nītiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 4, 1, 23 | luki kr̥te, dvikāṇḍā kṣetra-bhaktiḥ /~trikāṇḍā kṣetrabhaktiḥ /~ 3 4, 3, 95 | bhaktiḥ || PS_4,3.95 ||~ _____START 4 4, 3, 95 | bhavati /~bhajyate sevyate iti bhaktiḥ /~srughno bhaktir asya sraughnaḥ /~ 5 4, 3, 97 | pratyayo bhavati so 'sya bhaktiḥ ity etasmin viṣaye /~aṇo ' 6 4, 3, 98 | pratyayo bhavati so 'sya bhaktiḥ ity etasmin viṣaye /~chāṇor 7 4, 3, 99 | pratyayo bhavati so 'sya bhaktiḥ ity etasmin viṣaye /~aṇo ' 8 4, 3, 100| pratyayaḥ prakr̥tiś ca so 'sya bhaktiḥ ity etasmin viṣaye /~janapadatadavadhyoś 9 7, 3, 107| ṅisambuddhyor iti vaktavyam /~devate bhaktiḥ, devatāyāṃ bhaktiḥ /~he 10 7, 3, 107| devate bhaktiḥ, devatāyāṃ bhaktiḥ /~he devata, he devate /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL