Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] bhakte 1 bhakteh 1 bhakti 3 bhaktih 10 bhaktikah 1 bhaktikarah 1 bhaktir 13 | Frequency [« »] 10 bahv 10 bala 10 bali 10 bhaktih 10 bhavat 10 bhavatam 10 bhavet | Jayaditya & Vamana Kasikavrtti IntraText - Concordances bhaktih |
Ps, chap., par.
1 3, 3, 103| ūhā /~guroḥ iti kim ? bhaktiḥ /~halaḥ iti kim ? nītiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 4, 1, 23 | luki kr̥te, dvikāṇḍā kṣetra-bhaktiḥ /~trikāṇḍā kṣetrabhaktiḥ /~ 3 4, 3, 95 | bhaktiḥ || PS_4,3.95 ||~ _____START 4 4, 3, 95 | bhavati /~bhajyate sevyate iti bhaktiḥ /~srughno bhaktir asya sraughnaḥ /~ 5 4, 3, 97 | pratyayo bhavati so 'sya bhaktiḥ ity etasmin viṣaye /~aṇo ' 6 4, 3, 98 | pratyayo bhavati so 'sya bhaktiḥ ity etasmin viṣaye /~chāṇor 7 4, 3, 99 | pratyayo bhavati so 'sya bhaktiḥ ity etasmin viṣaye /~aṇo ' 8 4, 3, 100| pratyayaḥ prakr̥tiś ca so 'sya bhaktiḥ ity etasmin viṣaye /~janapadatadavadhyoś 9 7, 3, 107| ṅisambuddhyor iti vaktavyam /~devate bhaktiḥ, devatāyāṃ bhaktiḥ /~he 10 7, 3, 107| devate bhaktiḥ, devatāyāṃ bhaktiḥ /~he devata, he devate /~