Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
baler 1
baleyardhikam 1
baleyastandulah 1
bali 10
balibandham 1
balibhah 1
balih 1
Frequency    [«  »]
10 bahuvrihi
10 bahv
10 bala
10 bali
10 bhaktih
10 bhavat
10 bhavatam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

bali

   Ps, chap., par.
1 2, 1, 36 | caturthī tadartha-artha-bali-hita-sukha-rakṣitaiḥ || 2 2, 1, 36 | tadartham /~tadartha artha bali hita sukha rakṣita ity etaiḥ 3 2, 1, 36 | brāhmaṇārthā yavāgūḥ /~bali - kuberāya baliḥ kuberabaliḥ /~ 4 3, 2, 20 | bahu-nāndī-kiṃ-lipi-libi-bali-bhakti-kartr̥- 5 4, 1, 136| gr̥ṣṭi /~hr̥ṣṭi /~hali /~bali /~viśri /~kudri /~ajabasti /~ 6 5, 2, 100| heman /~śleṣman /~kadru /~bali /~śreṣṭha /~palala /~sāman /~ 7 5, 2, 136| iniḥ samuccīyate /~balavān, bālī /~utsāhavān, utsāhī /~bala /~ 8 5, 2, 139| tundi-bali-vaṭer bhaḥ || PS_5,2.139 ||~ _____ 9 5, 2, 139| START JKv_5,2.139:~ tundi bali vaṭi ity etebhyo bhaḥ pratyayo 10 6, 1, 66 | 19) iti ūṭḥ na bhavati /~bali iti kim ? ūyyate /~knūyyate /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL