Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] bahuvriher 11 bahuvriheryo 1 bahuvrihes 4 bahuvrihi 10 bahuvrihigrahanam 1 bahuvrihih 24 bahuvrihikah 1 | Frequency [« »] 10 atmana 10 badhana 10 bahunam 10 bahuvrihi 10 bahv 10 bala 10 bali | Jayaditya & Vamana Kasikavrtti IntraText - Concordances bahuvrihi |
Ps, chap., par.
1 1, 1, 4 | ity eva - abhāji, rāgaḥ /~bahuvrīhi-samāśrayaṇaṃ kim ? knopayati, 2 1, 1, 29 | bahuvrīhau iti vartamāne punar-bahuvrīhi-grahaṇaṃ bhūta-pūrvamātre ' 3 2, 2, 23 | upayukatādanyaḥ śeṣaḥ /~ṣeśaḥ samāso bahuvrīhi-sañjño bhavati /~kaś ca 4 2, 2, 23 | unmattagaṅgam /~lohitagaṅgam /~bahuvrīhi-pradeśāḥ - na bahuvrīhau (* 5 2, 2, 35 | saptamyantaṃ viśeṣaṇaṃ ca bahuvrīhi-samāse pūrvaṃ prayoktavyam /~ 6 3, 2, 111| ity eva /~anadyatane iti bahuvrīhi-nirdeśaḥ /~avidyamānādyatane 7 3, 2, 111| bhavati /~akarot /~aharat /~bahuvrīhi-nirdeśaḥ kim arthaḥ ? adya 8 3, 3, 15 | bhoktā /~anadyatane iti bahuvrīhi-nirdeśaḥ /~tena vyāmiśre 9 4, 1, 18 | manyate /~katantebhyaḥ iti bahuvrīhi-tatpuruṣayor ekaśeṣaḥ, tathā 10 5, 4, 68 | dvigu-dvandva-tatpuruṣa-bahuvrīhi-sañjñāḥ /~uparājam /~adhirājam /~