Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] bahunadih 1 bahunadikah 1 bahunaiskikam 1 bahunam 10 bahunamarthanamuktau 1 bahuni 1 bahuniskam 1 | Frequency [« »] 10 atma 10 atmana 10 badhana 10 bahunam 10 bahuvrihi 10 bahv 10 bala | Jayaditya & Vamana Kasikavrtti IntraText - Concordances bahunam |
Ps, chap., par.
1 1, 1, 7 | bahuvacanam /~tena dvayor bahūnāṃ ca saṃyogasañjñā siddhā 2 2, 2, 24 | gataḥ /~aneka-grahanaṃ kim ? bahūnām api yathā syāt, susūkṣmajaṭakeśena 3 4, 4, 121| stutivaiśiṣṭyajñāpanārtham /~bahunāṃ rakṣasāṃ hananena tanūḥ 4 5, 2, 52 | jñāpakaṃ ḍaṭo bhāvasya /~bahūnāṃ pūraṇaḥ bahutithaḥ /~pūgatithaḥ /~ 5 5, 3, 93 | vā bahūnāṃ jātiparipraśno ḍatamac || 6 5, 3, 93 | nirdhārane, ekasya iti ca /~bahūnām iti nirdhārane ṣaṣṭhī /~ 7 5, 3, 93 | iti nirdhārane ṣaṣṭhī /~bahunāṃ madhye ekasya nirdhārane 8 5, 3, 94 | dvayor nirdhārane ḍatarac, bahūnāṃ nirdhārane ḍatamac /~jātiparipraśne 9 5, 4, 42 | dadāti /~kārakāt iti kim ? bahūnāṃ svāmī /~alpānām svāmī /~ 10 5, 4, 95 | grāmasya takṣa grāmatakṣaḥ /~bahūnaṃ sādhāraṇaḥ ity arthaḥ /~