Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] badham 5 badhamadhiyate 1 badhamadhyesyate 1 badhana 10 badhanam 4 badhanartham 7 badhanat 1 | Frequency [« »] 10 atas 10 atma 10 atmana 10 badhana 10 bahunam 10 bahuvrihi 10 bahv | Jayaditya & Vamana Kasikavrtti IntraText - Concordances badhana |
Ps, chap., par.
1 3, 1, 84 | madhu /~śānacaḥ khalv api - badhāna deva savitaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 3, 1, 109| punaḥ kyab-grahaṇaṃ bādhaka-bādhana-artham /~or āvaśyake (*3, 3 3, 2, 171| viṣaya ārabhyate, tasya api bādhana-arthaṃ kittvam /~ki-kināv 4 3, 3, 20 | sarva-grahaṇam apo 'pi bādhana-artham /~purastād apavāda- 5 4, 1, 66 | arthaḥ /~dīrghoccāraṇaṃ kapo bādhana-artham /~ayopadhāt ity etad 6 4, 1, 92 | tasya+idam apatye 'pi bādhana-arthaṃ kr̥taṃ bhavet /~utsargaḥ 7 4, 2, 38 | viṣaye /~aṇ-grahanaṃ bādhaka-bādhana-artham /~bhikṣāṇāṃ samūhaḥ 8 4, 2, 45 | siddhe vacanaṃ gotravuñ bādhana-artham /~nanu ca paratvādañā 9 4, 2, 77 | aṇgrahaṇaṃ nadyāṃ matupo bādhana-artham /~sauvāstavī nadī /~ 10 4, 3, 16 | vr̥ddhācchasya (*4,2.114) bādhana-artham /~sandhivelādibhyas