Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
atmambharih 2
atmambharis 1
atman 4
atmana 10
atmanah 7
atmanam 7
atmanamanrrtam 1
Frequency    [«  »]
10 asyah
10 atas
10 atma
10 atmana
10 badhana
10 bahunam
10 bahuvrihi
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

atmana

   Ps, chap., par.
1 1, 1, 45 | tapro varṇas tat-kālasya, ātmanā tulya-kālasya guṇa-antara- 2 1, 2, 51 | sa hi pratyaya-artham ātmanā yunakti /~tasya yuktavato 3 1, 4, 28 | nimittaṃ yena adarśanam ātmana icchati tat kārakam apādānasañjñaṃ 4 2, 1, 25 | 25:~ svayam etad avyayam ātmanā ity asyārthe vartate, tasya 5 5, 2, 93 | tr̥tīyāsamarthāt pratyayaḥ /~ātmanā dr̥ṣṭam ity arthaḥ /~indreṇa 6 5, 2, 93 | arthaḥ /~indreṇa sr̥ṣṭam, ātmanā sr̥ṣṭam /~tatkr̥tena śubhāśubhakarmaṇotpannam 7 5, 2, 93 | kr̥tvā /~indreṇa juṣṭam, ātmanā juṣṭaṃ, sevitam /~taddvāreṇa 8 5, 2, 93 | vijñānotpādanāt /~indreṇa dattam, ātmanā viṣayebhyo dattaṃ yathāyathaṃ 9 6, 3, 6 | iti yogavibhāgāt samāsaḥ /~ātmanā kr̥taḥ pañcamaḥ ātmanāpañcamaḥ /~ 10 6, 4, 141| someṣu /~mantreṣu iti kim ? ātmanā kr̥tam /~āṅi iti kim ? yadātmanastanno


IntraText® (V89) Copyright 1996-2007 EuloTech SRL