Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] atmambharih 2 atmambharis 1 atman 4 atmana 10 atmanah 7 atmanam 7 atmanamanrrtam 1 | Frequency [« »] 10 asyah 10 atas 10 atma 10 atmana 10 badhana 10 bahunam 10 bahuvrihi | Jayaditya & Vamana Kasikavrtti IntraText - Concordances atmana |
Ps, chap., par.
1 1, 1, 45 | tapro varṇas tat-kālasya, ātmanā tulya-kālasya guṇa-antara- 2 1, 2, 51 | sa hi pratyaya-artham ātmanā yunakti /~tasya yuktavato 3 1, 4, 28 | nimittaṃ yena adarśanam ātmana icchati tat kārakam apādānasañjñaṃ 4 2, 1, 25 | 25:~ svayam etad avyayam ātmanā ity asyārthe vartate, tasya 5 5, 2, 93 | tr̥tīyāsamarthāt pratyayaḥ /~ātmanā dr̥ṣṭam ity arthaḥ /~indreṇa 6 5, 2, 93 | arthaḥ /~indreṇa sr̥ṣṭam, ātmanā sr̥ṣṭam /~tatkr̥tena śubhāśubhakarmaṇotpannam 7 5, 2, 93 | kr̥tvā /~indreṇa juṣṭam, ātmanā juṣṭaṃ, sevitam /~taddvāreṇa 8 5, 2, 93 | vijñānotpādanāt /~indreṇa dattam, ātmanā viṣayebhyo dattaṃ yathāyathaṃ 9 6, 3, 6 | iti yogavibhāgāt samāsaḥ /~ātmanā vā kr̥taḥ pañcamaḥ ātmanāpañcamaḥ /~ 10 6, 4, 141| someṣu /~mantreṣu iti kim ? ātmanā kr̥tam /~āṅi iti kim ? yadātmanastanno