Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] atiyuvayi 1 atiyuyam 2 atkala 1 atma 10 atmabhavah 1 atmacaturthah 1 atmadhvanau 1 | Frequency [« »] 10 asmai 10 asyah 10 atas 10 atma 10 atmana 10 badhana 10 bahunam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances atma |
Ps, chap., par.
1 1, 3, 36 | māṇavakam īdr̥śena vidhinā ātma-samīpaṃ prāpyati yathā sa 2 1, 3, 36 | ātmānam ācāryīkurvan māṇavakam ātma-samīpaṃ prāpayati ity arthaḥ /~ 3 3, 2, 26 | iti phalegrahir vr̥kṣaḥ /~ātma-śabdasya upapadasya mumāgama 4 5, 1, 9 | ātmane hitam ātmanīnam /~ātma-adhvānau khe (*6,4.169) 5 5, 2, 16 | abhavakarmaṇoḥ (*6,4.168), ātma-adhvānau khe (*6,4.169) 6 5, 2, 93 | liṅgam indriyam /~indra ātmā, sa cakṣurādinā karaṇena 7 6, 2, 166| vyavāyinaḥ iti kim ? ātmāntaraḥ /~ātmā svabhāvo 'ntaro 'nyo yasya 8 6, 3, 6 | eva iti ? bahuvrīhir ayam ātmā caturtho 'sya asau ātmacaturthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 6, 4, 169| ātma-adhvānau khe || PS_6,4.169 ||~ _____ 10 8, 1, 14 | START JKv_8,1.14:~ yo ya ātmā, yad yadātmīyam, tattad,