Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] asy 1 asya 439 asyaa 1 asyah 10 asyahaitikah 1 asyahatya 1 asyahatyah 1 | Frequency [« »] 10 ardham 10 asiddhatvan 10 asmai 10 asyah 10 atas 10 atma 10 atmana | Jayaditya & Vamana Kasikavrtti IntraText - Concordances asyah |
Ps, chap., par.
1 1, 2, 66 | viśeṣo bhavati /~puṃsaḥ iva asyāḥ kāryaṃ bhavati /~stry-arthaḥ 2 4, 1, 23 | bhavati /~dve kaṇḍe pramāṇam asyāḥ kṣetra-bhakteḥ, pramaṇe 3 4, 1, 24 | dvau puruṣau pramāṇam asyāḥ parikhāyāḥ dvipuruṣā, dvipuruṣī /~ 4 4, 1, 62 | sakhīyaṃ me brāhmaṇī /~na asyāḥ śiśur asti iti aśiśvī /~ 5 4, 1, 67 | sañjñāyām iti kim ? vr̥ttau bāhū asyāḥ vr̥ttabāhuḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 6 5, 4, 131| samāsāntaḥ /~kuṇḍam iva ūdhaḥ asyāḥ sā kuṇdodhnī /~ghaṭodhnī /~ 7 6, 3, 126| devatā sumatī /~aṣṭau pādau asyāḥ iti bahuvrīhau pādasya lope 8 7, 2, 99 | syāḥ, priyāṇi trīṇi vā asyāḥ brāhmaṇyāḥ sā priyatriḥ /~ [# 9 7, 2, 101| iti /~anye tu anityatvāt asyāḥ paribhāṣāyāḥ atijarasaṃ 10 7, 3, 48 | yadā tu avidyamānā khaṭvā asyāḥ akhaṭvā, alpā akhaṭvā akhaṭvikā