Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
asmador 5
asmady 2
asmah 2
asmai 10
asmaj 1
asmaka 2
asmakabhih 1
Frequency    [«  »]
10 apam
10 ardham
10 asiddhatvan
10 asmai
10 asyah
10 atas
10 atma
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

asmai

   Ps, chap., par.
1 2, 4, 32| atho ābhyāmaharapyadhītam /~asmai chātrāya kambalaṃ dehi, 2 4, 4, 65| bhaviṣyati /~apūpabhakṣaṇaṃ hitam asmai āpūpikaḥ /~śāṣkulikaḥ /~ 3 4, 4, 66| niyogaḥ /~agre bhojanam asmai niyuktaṃ dīyate āgrabhojanikaḥ /~ 4 4, 4, 66| nityam āhuḥ /~apūpā nityam asmai dīyante āpūpikaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 4, 4, 67| ṭiṭhan pratyayo bhavati tad asmai dīyate niyuktam ity etasminn 6 4, 4, 67| arthaḥ /~śrāṇā niyuktam asmai dīyate śrāṇikaḥ /~śrāṇikī /~ 7 4, 4, 68| so 'pi bhavati /~bhaktam asmai dīyate niyuktam bhāktaḥ, 8 5, 1, 47| caturthyartha upasaṅkhyānam /~pañca asmai vr̥ddhir āyo lābho 9 6, 3, 30| bhavanti /~kathaṃ dyāvā cid asmai pr̥thivī namete iti ? kartavyo ' 10 7, 1, 14| eva, bhavate /~atho 'tra asmai ityanvādeśe 'śādeśe ekādeśaḥ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL