Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] asmador 5 asmady 2 asmah 2 asmai 10 asmaj 1 asmaka 2 asmakabhih 1 | Frequency [« »] 10 apam 10 ardham 10 asiddhatvan 10 asmai 10 asyah 10 atas 10 atma | Jayaditya & Vamana Kasikavrtti IntraText - Concordances asmai |
Ps, chap., par.
1 2, 4, 32| atho ābhyāmaharapyadhītam /~asmai chātrāya kambalaṃ dehi, 2 4, 4, 65| bhaviṣyati /~apūpabhakṣaṇaṃ hitam asmai āpūpikaḥ /~śāṣkulikaḥ /~ 3 4, 4, 66| niyogaḥ /~agre bhojanam asmai niyuktaṃ dīyate āgrabhojanikaḥ /~ 4 4, 4, 66| nityam āhuḥ /~apūpā nityam asmai dīyante āpūpikaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 4, 4, 67| ṭiṭhan pratyayo bhavati tad asmai dīyate niyuktam ity etasminn 6 4, 4, 67| arthaḥ /~śrāṇā niyuktam asmai dīyate śrāṇikaḥ /~śrāṇikī /~ 7 4, 4, 68| so 'pi bhavati /~bhaktam asmai dīyate niyuktam bhāktaḥ, 8 5, 1, 47| caturthyartha upasaṅkhyānam /~pañca asmai vr̥ddhir vā āyo vā lābho 9 6, 3, 30| bhavanti /~kathaṃ dyāvā cid asmai pr̥thivī namete iti ? kartavyo ' 10 7, 1, 14| eva, bhavate /~atho 'tra asmai ityanvādeśe 'śādeśe ekādeśaḥ