Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] asiddhatval 2 asiddhatvam 13 asiddhatvamanasritya 2 asiddhatvan 10 asiddhatvanivrrttyartham 1 asiddhatvannatve 1 asiddhatvat 46 | Frequency [« »] 10 anyatrasyam 10 apam 10 ardham 10 asiddhatvan 10 asmai 10 asyah 10 atas | Jayaditya & Vamana Kasikavrtti IntraText - Concordances asiddhatvan |
Ps, chap., par.
1 6, 1, 68 | ity atra saṃyogāntalopasya asiddhatvān nalopo na syāt /~ukhāsrat, 2 6, 1, 220| svaravidhau nalopasya asiddhatvān na ayam avatīśabdaḥ /~vatvaṃ 3 6, 4, 22 | 4.105) iti luk prāpnoti, asiddhatvān na bhavati /~ā bhāt iti 4 6, 4, 120| debhatuḥ /~debhuḥ /~nalopasya asiddhatvān na prāpnoti /~naśimanyor 5 7, 1, 58 | 6,4.22) iti ṭilopasya asiddhatvān nalopo na bhavati /~iha 6 8, 1, 55 | āhuḥ /~plutodāttaḥ punar asiddhatvān na pratiṣidyate /~apareṣāṃ 7 8, 2, 1 | kṣāmimān /~kṣāyo maḥ ity asya asiddhatvān mādupadhāyāś ca iti vatvaṃ 8 8, 2, 1 | ḍhatvadhatvaṣṭutvaḍhalopānām asiddhatvāṇ ṇau ca yaḥ ṭilopaḥ, tasya 9 8, 2, 1 | lakṣaṇaṃ tatprati tasya asiddhatvān na pravartate /~tathā ca 10 8, 2, 64 | iti dīrghatvam /~natvasya asiddhatvān nalopo na bhavati /~maḥ