Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] ardhakrosah 1 ardhakrosikam 1 ardhakrrtam 1 ardham 10 ardhamasa 1 ardhamasatamah 1 ardhamasikah 2 | Frequency [« »] 10 anusvarasya 10 anyatrasyam 10 apam 10 ardham 10 asiddhatvan 10 asmai 10 asyah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances ardham |
Ps, chap., par.
1 1, 1, 23 | ardha-pañcama-śūrpaḥ /~ardhaṃ pañcamaṃ yeśām iti bahuvrīhau 2 2, 2, 2 | ardhaṃ napuṃsakam || PS_2,2.2 ||~ _____ 3 2, 2, 2 | āviṣṭaliṅgaḥ, tasya+idaṃ grahanam /~ardham ity etad napuṃsakam ekadeśinā- 4 2, 2, 2 | ṣaṣṭhīsamāsa-apavādo 'yam yogaḥ /~ardhaṃ pippalyāḥ ardhapippalī /~ 5 2, 2, 2 | nagarārdhaḥ /~ekadeśinā ity eva, ardhaṃ pasor devadattasya /~devadattena 6 2, 2, 2 | ekādhikaraṇe ity eva, ardhaṃ pippalīnām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 2, 4, 26 | mayūrīkukkuṭāvimau /~tatpuruṣasya - ardhaṃ pippalyāḥ ardhapippalī /~ 8 5, 4, 100| tatpuruṣāṭ ṭac pratyayo bhavati /~ardhaṃ nāvaḥ ardhanāvam /~ardhaṃ 9 5, 4, 100| ardhaṃ nāvaḥ ardhanāvam /~ardhaṃ napuṃsakam (*2,2.2) iti 10 5, 4, 101| trikhāram, trikhāri /~ardhaṃ khāryāḥ ardhakhāram, ardhakhāri //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [#