Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
anyatrani 1
anyatranityasamase 1
anyatraprasangah 1
anyatrasyam 10
anyatratmapritavapi 1
anyatvam 1
anyavisayam 1
Frequency    [«  »]
10 antara
10 antika
10 anusvarasya
10 anyatrasyam
10 apam
10 ardham
10 asiddhatvan
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

anyatrasyam

   Ps, chap., par.
1 2, 4, 41 | veño vayiḥ ādeśo bhavati anyatrasyāṃ liṭi parataḥ /~ikāra uccāraṇa- 2 3, 4, 8 | tu vacanam /~pūrvasūtre anyatrasyām iti vartate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 3, 4, 32 | varṣa-pramāṇa ūlopaś ca asya anyatrasyām || PS_3,4.32 ||~ _____START 4 4, 1, 140| apūrvapadād anyatrasyāṃ yaṅ-ḍhakañau || PS_4,1.140 ||~ _____ 5 4, 1, 142| ḍhak pratyayo bhavati /~anyatrasyām ity anuvr̥tteḥ khaś ca /~ 6 4, 3, 46 | grīṣma-vasantād anyatrasyām || PS_4,3.46 ||~ _____START 7 4, 4, 68 | śabdād aṇ pratyayo bhavati anyatrasyām tad asami dīyate niyuktam 8 5, 1, 20 | tadantavidhi-pratiṣedhāt śūrpād anyatrasyām (*5,1.26) iti na bhavati /~ 9 5, 3, 46 | pratyayasya edhāc ādeśo bhavaty anyatrasyām /~cakāro vikalpānukarṣaṇa- 10 7, 2, 101| jaras ity ayam ādeśo bhavati anyatrasyām ajādau vibhaktau parataḥ /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL