Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] anusvaram 1 anusvaranivrrttyartham 2 anusvaraparasavarnau 1 anusvarasya 10 anusvaravyavaye 1 anusvare 1 anusvaribhuto 1 | Frequency [« »] 10 anekam 10 antara 10 antika 10 anusvarasya 10 anyatrasyam 10 apam 10 ardham | Jayaditya & Vamana Kasikavrtti IntraText - Concordances anusvarasya |
Ps, chap., par.
1 Ref | vanaṃ rathena ity atra anusvārasya yayi parasavarṇaḥ(*8,4.58) 2 Ref | iti na dvirucyate rephaḥ /~anusvārasya yayi parasavarṇaḥ (*8,4. 3 Ref | tallaṃ,laṃ, lokam ity atra anusvārasya anunāsike yayi parasavarṇe 4 Ref | grahaṇaṃ bhavati caturbhiḥ /~anusvārasya yayi parasavarṇaḥ (*8,4. 5 1, 1, 8 | indraḥ /~mukha-grahanaṃ kim ? anusvārasya-iva hi syāt /~nāsika-agrahaṇaṃ 6 1, 1, 45| sārvadhātuke paranimittakaḥ, anusvārasya yayi parasavarṇe kartavye 7 8, 2, 30| ca iti nipātyate /~tatra anusvārasya parasavarṇasya ca asiddhatvāt 8 8, 4, 58| anusvārasya yayi parasavarṇaḥ || PS_ 9 8, 4, 58| START JKv_8,4.58:~ anusvārasya yayi parataḥ prasvarṇaḥ 10 8, 4, 59| JKv_8,4.59:~ padāntasya anusvārasya yayi parataḥ vā parasavarṇādeśo